________________
५५
दशकालिका
(२७)
मूल- तवोगुणपहाणस्स उज्जुमइ . तिजमारयन्स ।
परोसहें जिणंतस्स सुलहा सुग्गइ तारिसगस्स ॥ संस्कृत-- तपोगुणप्रधानस्य ऋजुमति-क्षान्तिसंयमरतस्य ।
परीषहान् जयतः सुलभा सुगतिस्तादृशकस्य ।
.. :
मूल - पच्छा वि ते पयाया खिप्पं गच्छंति अमर-भवणाई।
जेसि पिओ तवो संजमो य ांती य बंभचेरं च ॥. संस्कृत- पश्चादपि ते प्रयाताः क्षिप्रं गच्छन्ति अमर भवनानि ।
येषां प्रियं तपः संयमश्च क्षान्तिश्च ब्रह्मचर्य च ॥
मूल- इच्चेयं . छज्जोवणियं. सम्मट्ठिी सया जए । . दुलहं लमित्त सामण्णं कम्मुणा न विराहेज्जासि ॥
- तिबेमि संस्कृत- इत्येतां षड्जीवनिकां सम्यग्दृष्टिः सदा यतः । दुर्लभं लब्ध्वा श्रामण्यं कर्मणा न विराधयेत् ॥ .
-इति ब्रवीमि