________________
५६
दशवकालिकसूब
(२२) जया सव्वत्तगं नाणं दसणं चामिगच्छाई ।
तया लोगमलोगं च जिणो नाणह केवली ॥ संस्कृत- यदा सर्वत्रगं ज्ञानं दर्शनं चाभिगच्छति । तदा लोकमलोकं च जिनो जानाति केवली ॥
(२३) मूल- जया लोगमलोगं च जिणो जाणइ केवली ।
तमा जोगे निमित्ता सेलेसि परिवज्जई ॥ संस्कृत- यदा लोकमलोकं च जिनो जानाति केवली ।
तदा योगान् निरुध्य शैलेशी प्रतिपद्यते ।।
मूल- जया जोगे निमित्ता सेलेसि परिवज्जई ।
तया कम्मं वित्ताणं सिद्धि गच्छइ नीरओ ॥ संस्कृत- यदा योगान् निरुध्य शैलेशी प्रतिपद्यते । तदा कर्म क्षपयित्वा सिद्धि गच्छति नीरजाः ।।
(२५) मूल- जया कन्म खवित्ताणं सिद्धि गच्छइ नीरओ ।
तया लोगमत्थयत्यो सिद्धो हवइ सासओ ॥ संस्कृत- यदा कर्म क्षपयित्वा सिद्धि गच्छति नीरजाः । तदा लोकमस्तकस्थः सिद्धो भवति शाश्वतः ॥
(२६) सुहसायगस्स समणस्स सायाउलगस्स निगामसाइस्स ।
उच्छोलणापहोइयस्स दुलहा सुग्गइ तारिसगस्स ॥ संस्कृत- सुखस्वादकस्य श्रमणस्य साताकुलकस्य निकामशायिनः ।
उत्क्षालनाप्रधाविनः दुर्लभा सुगतिस्तादृशकस्य ।।