________________
.. दशवकालिक सूप
मूल- जया निविदिए भोए जे विव्वे जे य माणुसे ।
तया चयइ संजोग सम्मितर - बाहिरं ॥ संस्कृत- यदा निर्विन्ते भोगान् यान् दिव्यान् यांश्च मानुषान् ।
तदा त्यजति संयोगं साभ्यन्तर • बाह्यम् ।।
मूल- जया चयइ संजोगं सम्मितर . बाहिरं ।'
तया मुंडे भवित्ताणं पब्वइए अणगारियं ।। संस्कृत- यदा त्यजति संयोगं साभ्यन्तर · बाह्यम् । तदा मुण्डो भूत्वा प्रव्रजत्यनगारताम् ॥
(१९) मूल- जया मुंडे भवित्साणं पब्वाइए अणगारियं । ::
तया संवरमुक्किट्ठ धम्मं फासे अणुतरं ॥ संस्कृत- यदा मुण्डो भूत्वा प्रव्रजत्यनगारताम् । ... तदा संवरमुत्कृष्टं धर्म स्पृशत्यनुत्तरम् ।
(२०) मूल- जया संवरमुक्किट्ठ धम्मं फासे अणुतरं ।।
... तया धुणइ कम्मरयं अबोहिकलुसं कां॥ संस्कृत- यदा संवरमुत्कृष्टं धर्म स्पृशत्यनुत्तरम् । . . . . . तदा धुनाति कर्मरजः अबोधि - कलुषं कृतम् ।।
(२१) मूल- जया धुणइ कम्मरयं अबोहिकलुसं कडं । .. . तया सव्वत्तगं नाणं वंसणं चाभिगच्छई ॥ संस्कृत- यदा धुनाति कर्मरजः अबोधि - कलुषं कृतम् ।।..
तदा सर्वत्रगं ज्ञानं दर्शनं चाभिगच्छति ।।