________________
दशवकालिक सूत्र
(२) मूल- अजयं चिट्ठमाणो उ पाणभूयाइ हिसई ।
बंधई पावयं कम्मं तं से होइ कडुयं फलं ॥ संस्कृत- अयतं तिष्ठस्तु प्राणभूतानि हिनस्ति ।
बध्नाति पापकं कर्म तत्तस्य भवति कटुकं फलम् ।।
मूल- अजयं आसमाणो उ पाणभूयाई हिंसई ।
बंधई पावयं कम्मं तं से होइ कडुयं फलं ॥ संस्कृत-- अयतमासमानस्तु प्राणभूतानि हिनस्ति ।
बध्नाति पापकं कर्म तत्तस्य भवति कटुकं फलम् ॥
(४)
मूल- अजयं सयमाणो उ पाणभूयाइ हिंसई ।
बंधई पावयं कम्मं तं से होइ कडुयं फलं ॥ संस्कृत- अयतं शयानस्तु प्राणभूतानि हिनस्ति ।
बध्नाति पापकं कर्म तत्तस्य भवति कटुकं फलम् ।।
मूल ... अजयं मजमाणो उ पाणभूयाई हिंसई ।
बंधई पावयं कम्मं तं से होइ कड़यं फलं ।। संस्कृत- अयतं भुजानस्तु प्राणभूतानि हिनस्ति । बध्नाति पापकं कर्म तत्तस्य भवति कटुकं फलम् ।।
__ (६) मूल - अजयं भासमाणो उ पाणभूयाइ हिंसई ।
बंधइ पावयं कम्मं तं से होइ कडुयं फलं ॥ संस्कृत- अयतं भाषमाणस्तु प्राणभूतानि हिनस्ति ।
बध्नाति पापकं कर्म तत्तस्य भवति कटुकं फलम् ।।