________________
४२
दशवकालिकसूत्र संस्कृत- स भिक्षुर्वा भिक्षुको वा संयत-विरत-प्रतिहत-प्रत्याख्यात-पापकर्मा
दिवा वा रात्री वा एकको वा परिषद्गतो वा सुप्तो वा जाग्रद्वा-अथ अग्नि वा अङ्गारं वा मुमुर वा अर्चिा ज्वालां वा अलातं वा शुद्धाग्नि वा उल्का वा-नोसिञ्चेत्, न घट्टयेत्, नोज्ज्वालयेत्, न निर्वापयेत्, अन्येन नोत्सेचयेत्, न घट्टयेत्, नोज्ज्वालयेत्, न निर्वापयेत्, अन्यमुसिञ्चन्तं वा घट्टयन्तं वा, उज्ज्वालयन्तं वा निर्वापपयन्त वा न समनुजानीयात्, यावज्जीवं त्रिविधं त्रिविधेन-मनसा वाचा कायेन न करोमि न कारयामि कुर्वन्तमप्यन्यं न समनुजानामि । तस्य भदन्त, प्रतिक्रामामि निन्दामि गहें आत्मानं व्युत्सृजामि।
(२१) मूल- से भिक्खू वा भिक्षुणी वा संजय-विरय-पडिहय-पच्चक्खाय
पावकम्मे दिया वा राओ वा एगओ वा परिसागो वा सुत्ते वा जागरमणे वा-से सिएण वा विहुयणेण वा तालियंटेण वा पत्तेण वा साहाए वा साहाभंगेण वा पिहुणेण वा पिहुणहत्येण वा चेलेण वा चेलकण्णेण वा हत्थेण वा मुहेण वा अप्पणो वा कार्य बाहिरं वा वि पुग्गलं न फुमज्जा न वोएज्जा अन्न न फुमावेज्जा नवीयावेज्जा अन्नं फुमंतं वा वीयंतं वा न समणुजाणेज्जा जावज्जीवाए तिविहं तिविहेणं मणेण वायाए कारणं न करेमि न कारवेमि करतं पि अन्नं न समगुजाणामि । तस्स भंते !
पडिक्कमामि निदामि गरिहामि अप्पाणं वोसिरामि । संस्कृत- स भिक्ष र्वा भिक्षुकी वा संयत-विरत-प्रतिहत-प्रत्याख्यात-पापकर्मा
दिवा वा रात्री वा एकको वा परिषद्-गतो वा सुप्तो वा जानद्वाअथ सितेन वा विधुवनेन वा ताल-वृत्त न वा पत्रण वा शाखया वा शाखाभलेन वा पेहुणेण वा पेहुणहस्तेन वा चेलेन वा चेलकर्णेन वा हस्तेन वा मुखेन वा आत्मनो वा कायं बाह्य वापि पुद्गलं न