________________
दशवकालिक सूत्र
पंचमं परिग्गहवेरमणं महव्वयं मूल- अहावरे पंचमे भंते ! महब्बए परिग्गहाओ वेरमणं सव्वं भंते
परिग्गहं पक्चक्खामि-से गामे वा नगरे वा रणे वा, अप्पं वा, बहुं वा, अणुवा थूलं वा, चित्तमंतं वा अचित्तमंत वा, नेव सयं परिग्गहं परिगेण्हेज्जा, नेवहिं परिग्गह परिगेव्हावेज्जा, परिग्गहं परिगेण्हते वि अन्न न समणुजाणेज्जा, जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि, न कारवेमि, करतं पि अन्नं न समणुजाणामि । तस्स भंते, पडिक्कमामि निदामि गरिहामि अप्पाणं वोसिरामि । पंचमे
भंते महव्वए उवढिओमि सव्वाओ परिग्गहाओ वेरमणं । संस्कृत - अथापरे पंचमे भदंत ! महाव्रते परिग्रहाद्विरमणम् । सर्व भदन्त,
परिग्रहं प्रत्याख्यामि-अथ ग्रामे वा नगरे वा अरण्ये वा अल्पं वा बहुं वा, अणु वा स्थूलं वा, चित्तवन्तं वा अचित्तवन्तं वा, नैव स्वयं परिग्रहं परिगृह्णामि, नवान्यः परिग्रहं परिग्राहयामि, परिग्रहं परिगृहृतोऽप्यन्यान्न समनुजानामि, यावज्जीवं त्रिविधं त्रिविधेन-मनसा वाचा कायेन न करोमि, न कारयामि, कुर्वन्तमप्यन्यं न समनुजानामि । तस्य भदन्त, प्रतिक्रामामि निन्दामि गर्हे आत्मानं व्युत्सृजामि । पञ्चमे भदन्त, महाव्रते उपस्थितोऽस्मि सर्वस्माद् परिग्रहाद्विर• मणम् ।
छट्ठो राइ-भोयणावेरमणव्वयं अहावरे छठे भंते ! वए राईभोयणाओ बेरमणं सव्वं भंते, राइमोयणं पच्चक्खाम-से असणं वा पाणं वा खाइमं वा साइमं वा नेव सयं राइं भुजेज्जा. नेवन हिं राइं भुजावेज्जा राई भुजते वि अन्न न समणुजाणेज्जा जावज्जीवाए तिविहं