________________
दशवकालिक सूत्र अरण्ये वा स्वल्पं वा बहुं वा अणु वा स्थूलं वा चित्तवडा अचित्तवद्वा नव स्वयमदत्तं गृह्णामि, नवान्यरदत्तं ग्राहयामि, अदत्तं गृह्णतोऽप्यन्यान्न समनुजानामि । यावज्जीवं त्रिविधं त्रिविधेन मनसा वाचा कायेन न करोमि न कारयामि कुर्वन्तमप्यन्यं न समनुजानामि । तस्य भदन्त प्रतिक्रामामि निन्दामि गर्हे आत्मानं व्युत्सृजामि । तृतीये भदन्त महाव्रते उपस्थितोऽस्मि सर्वस्माददत्तादानाद्विरमणम् ।
(१४)
चउत्थं मेहुणविरमणं महव्वयं मूल- अहावरे चउत्थे भंते ! महव्वए मेहुणाओ वेरमणं सव्वं भंते,
मेहुणं पच्चक्खामि-से दिव्वं वा, माणुसं वा, तिरिक्खजोणियं वा, नेव सयं मेहुणं सेवेज्जा, नेवन हि मेहुणं सेवावेज्जा, मेहुणं सेवंते वि अन्न न समणुजाणेज्जा । जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवैमि करतं पि अन्न न समणुजानामि । तस्स भंते ! पडिक्कमामि निदामि
गरिहामि अप्पाणं वोसिरामि । संस्कृत– अथापरे चतुर्थे भदन्त ! महाव्रते मैथुनाद् विरमणम् ! सर्व
भदन्त, मैथुनं प्रत्याख्यामि-अथ दिव्यं वा, मानुषं वा, तिर्यग्यो निकं वा-नैव स्वयं मैथुन सेवे, नैवान्यमैथुन सेवयामि, मैथुन सेवमानमप्यन्यान्न समनुजानामि यावज्जीवं त्रिविधं त्रिविधेनमनसा वाचा कायेन न करोमि न कारयामि कुर्वन्तमप्यन्यं न समनुजानामि । तस्य भदन्त, प्रतिक्रामामि निन्दामि गर्दै आत्मानं व्युत्सृजामि । चतुर्थे भदन्त, महाव्रते उपस्थितोऽस्मि सर्वस्माद् मथुनाद् विरमणम् ।