________________
३०
दशवकालिकसूत्र अन्न न समणुजाणामि , तस्स मंते, परिक्कमामि निदामि गरिहामि अप्पाणं वोसिरामि। दोच्चे भंते, महव्यए उवट्ठि
ओमि सव्वाओ मुसावायाओ वेरमणं । संस्कृत-- अथापरे द्वितीये भदन्त ! महाव्रते मृषावादाद्विरमणम् । सर्व भदन्त,
मृपावादं प्रत्याख्यामि-अथ क्रोधादा लोभाद्वा भयाद्वा हासाद्वा नैव स्वयं मृषा वदाभि, नवान्यम॒षा वादयामि मृषा वदतोऽप्यन्यान्न समनुजानामि यावज्जीवं त्रिविधं त्रिविधेन मनसा वाचा कायेन न करोमि न कारयामि, कुर्वन्तमप्यन्यं न समनुजानामि । तस्य भदन्त प्रतिक्रामामि निन्दामि गहें, आत्मनं व्युत्सृजामि । द्वितीये भदन्त ! महाव्रते उपस्थितोऽस्मि सर्वस्माद् मृषावादा द्विरमणम् ।
(१३) तइयं अदिन्नदाणवेरमणं महव्वयं अहावरे तच्चे भंते ! महव्वऐ अविनादाणाओ वेरमणं सव्वं भंते अविनादाणं पच्चक्खामि-से गामे वा नगरे वा रणे वा अप्पं वा बहुं वा अणु वा थूलं वा, चित्तमंतं वा अचित्तमंतं वा नेव सयं अदिन्नं गेण्हेज्जा. नेवहिं अदिन्नं गेण्हावेज्जा, अदिन्नं गेण्हते वि अन्ने न समगुजाणेज्जा जावज्जीवाए तिविहं तिविहेणं मणेणं वायाएं कारणं न करेमि, न कारवेमि, करतं पि अन्न न समणुजाणामि । तस्स भंते ! पडिक्कमामि निदामि गरिहामि अप्पाणं वोसिरामि । तच्चे भंते, महव्वए उवढिओमि सव्वाओ
अविनावाणाओ वेरमणं। संस्कृत- अथापरे तृतीये भदन्त ! महाव्रते अदत्तादानाद् विरमणम् ।
सर्व भदन्त, अदत्तादानं प्रत्याख्यामि-अथ ग्रामे वा नागरे वा