________________
२८
(११) पढमं अहिंसामहव्वयं
पढमे भंते ! महव्वए पाणाइवायाओ बेरमणं सव्वं भंते ! पाणाइवायं पच्चक्खामि - से सुहुमं वा बायरं वा तसं वा थावरं वा नेव सयं पाणे अइवाएज्जा, नेवन्न हि पाणे अइवायावेज्जा, पाणे अइवायंते वि अन्न न समणुजाणेज्जा, जावज्जीवाए तिर्वािह तिविहेणं मणेणं वायाए कारणं न करोमि, न कारवेमि, करंतं पि अन्नं न समणुजाणामि, तस्स भंते पडिक्कमामि निन्दामि गरिहामि अप्पाणं वोसिरामि । पढमे भंते, महत्रए उवट्ठिओमि सव्वाओ पाणाइवायाओ वेरमणं । संस्कृत — प्रथमं भदन्त ! महाव्रते प्राणातिपाताद्विरमणम् । सर्वं भदन्त ! प्राणातिपातं प्रत्याख्यामि --- अथ सूक्ष्मं वा बादरं वा त्रसं वा स्थावरं वा नैव स्वयं प्राणानतिपातयामि नैवान्यैः प्राणानतिपातयामि, प्राणानतिपातयतोऽप्यन्यान्न समनुजानामि । यावज्जीवं त्रिविधं त्रिविधेन मनसा वाचा कायेन न करोमि, न कारयामि, कुर्वन्तमप्यन्यं न समनुजानामि । तस्य भदन्त, प्रतिकामामि निन्दामि गर्हे आत्मानं व्युत्सृजामि । प्रथमे भदन्त, महाव्रते उपस्थितोऽस्मि सर्वस्मात् प्राणातिपाताद्विरमणम् ।
मूल --
,
दशवेकालिक सूत्र
(१२)
बिइयं मुसावायवमण महव्वयं
मूल- अहावरे दोच्चे मंते ! महत्वए मुसावायाओ वेरमणं सम्बं भंते! मुसावायं पच्चक्खामि से कोहा वा लोहा वा भया वा हासा वा नेव सयं मुसं वएज्जा, नेवन्न हि मुलं वायावज्जा, मुसं वयंते वि अन्न ेन समणुजाणेज्जा, जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेम करतं पि