________________
दशवकालिकसूत्र संस्कृत- अथ ये पुनरिमे अनेके बहवस्त्रसाः प्राणिनः, तद्यथा-अण्डजाः
पोतजाः जरायुजाः रसजाः संस्वेदजाः सम्मूच्छिमा उद्भिजाः औपपातिकाः । येषां केषाञ्चित् प्राणिनां अभिक्रान्तं प्रतिक्रान्तं सङ्क चितं प्रसारितं रुतं भ्रान्तं त्रस्तं पलायितं आगति-गतिविज्ञातारः ये च कीट-पतंगा याश्च कुन्थु-पिपीलिकाः सर्वे द्वीन्द्रियाः सर्वे त्रीन्द्रियाः सर्वे चतुरिन्द्रियाः सर्वे पञ्चेन्द्रियाः सर्वे तिर्यग्योनिकाः सर्वे नैरयिकाः सर्वे मनुजाः सर्वे देवाः सर्वे प्राणाः परमाधार्मिका । एष खल षष्ठो जीवनिकायस्त्रसकाय इति प्रोच्यते।
मूल · इच्चेसि छण्हं जीवनिकायाणं नेव सयं दंडं समारभेज्जा,
नेवन हि दंडं समारम्भावेज्जा दंडं समारंभंते वि अन्न न समणुजाणेज्जा. जावज्जीवाए तिविहिं तिविहेणं मणेणं वायाए कारणं न करेमि, न कारवेमि, करंत पि अन्न न समणुजाणामि, तस्स भन्ते! पडिक्कमामि निदामि गरिहामि अप्पाणं
वोसिरामि। संस्कृत- इत्येषां षण्णां जीवनिकायानां नैव स्वयं दण्डं समारभेत,
नैवान्यदण्डं समारम्भयेत्, दण्डं समारभमाणानंप्यन्यान् न समनुजानीयात् यावज्जीवं त्रिविधं त्रिविधेन मनसा वाचा कायेन न करोमि, न कारयामि, कुर्वन्तमप्यन्यं न समनुजानामि ! तस्य भदन्त ! प्रतिक्रामामि निन्दामि गहें आत्मानं व्युत्सृजामि ।