________________
दशवकालिक सूत्र
(क)
मूल- वसई चित्तमंतमक्खाया अणेगजीवा पुढो सत्ता, अन्नत्य
सत्थ परिणएण। संस्कृत- वनस्पतिश्चित्तवान् आख्यातः अनेकजीवः पृथक्सत्वः, अन्यत्र
शस्त्रपरिणतात् । मूल- तं जहा-अग्गबीया मूलबोया पोरबोया खंधबीया बीयरुहा
सम्मुच्छिमा तणलया वणस्सइकाइया सबीया चित्तमंतमक्खाया
अणेगजीवा पुढो सत्ता अन्नत्य सत्य परिणएणं । संस्कृत- तद्यथा-अग्रबीजाः मूलबीजाः पर्वबीजाः स्कन्धबीजाः बीजरुहाः
सम्मूर्छिमाः तृणलताः वनस्पतिकायिकाः सबीजाः चित्तवन्त आख्याताः अनेकजीवाः पृथक्सत्त्वाः अन्यत्र शस्त्रपरिणतेभ्यः ।
मूल-
से जे पुण इमे अणेगे बहवे तसा पाणा, तं जहा- अंडया पोयया जराउमा रसया संसेइमा सम्मुच्छिमा उमिया उबवाइया । जेसि केसिंचि पाणाणं अभिक्कंतं पडिक्कंतं संकुचियं पसारियं रुयं मंतं तसियं पलाइयं आगइ-गइविनाया जेय कोड-पयंगा जा य कुथु पिपीलिया सवे बेइंदिया सवे तेइंदिया सब्वे चरिदिया सव्वे पंचिदिया सवे तिरिक्खजोणिया सम्वे नेरइया सव्वे मण्या, सब्वे देवा सम्वे पाणा परमाहम्मिया एसो खलु छठ्ठो जोवनिकाओ तसकाओ ति पवच्चई।