________________
दशवकालिकसूत्र अहिज्जिउ अझयणं धम्मपन्नत्ती तं जहा.-- पुढविकाइया आउकाइया तेउकाइया वाउकाइया वणस इकाइया तस
काइया।
संस्कृत- इमा खलु सा एड्जीवनिका नामाध्ययनं श्रमणेन भगवता महा
वीरेण काश्यपेन प्रवेदिता स्वाख्याता सुप्रज्ञप्ता श्रेयो मेऽध्येतुमध्ययनं धर्मप्रज्ञप्तिः । तद्यथा-पृथिवीकायिकाः अप्कायिकाः तेजस्कायिकाः वायुकायिकाः वनस्पतिकायिकाः त्रसकायिकाः ।
मूल- पुढवी चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता, अन्नत्थ सत्थ
परिणएणं। संस्कृत- पृथिवी चित्तवती आख्याता अनेक जीवा पृथक्सत्त्वा, अन्यत्र
शस्त्रपरिणतायाः।
मूल-
संस्कृत
आऊ चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता, अन्नत्थ सत्थपरिणएणं। आपश्चित्तवत्यः आख्याता अनेकजीवा पृथक्सत्त्वा, अन्यत्र शस्त्रपरिणताभ्यः।
मूल- तेऊ चित्तमंतमाक्खाया अणेगजीवा पुढोसत्ता, अन्नत्थ सत्थ
परिएणं। संस्कृत- तेजश्चित्तवत् आख्यातमनेकजीवं पृथक् सत्त्वम्, अन्यत्र शस्त्र
परिणतात् ।
मूल- वाऊ चित्तमंतमाक्खाया अणेगजीवा पुढोसत्ता, अन्नथ सत्थ
परिणएणं। संस्कृत - वायुश्चित्तवान् आख्यातः अनेकजीवः पृथक्सत्त्वः, अन्यत्र शस्त्र
परिणतात् ।