________________
चउत्थं छज्जीवणिया अज्झयणं
मूल- सुयं मे आउसं ! तेण भगवया एवमक्खायं-इह खलु छज्जी
वणिया णामायणं समणेणं भगवया महावीरेणं कासवेणं पवेइया सुयक्खाया सुपन्नत्ता सेयं मे अहिन्झि अज्झयणं
धम्मपन्नत्ती। संस्कृत- श्रुतं मया आयुष्मन् ! तेन भगवता एवमाख्यातं ---इह खलु
षड्जीवनिका नामाध्ययनं श्रमणेन भगवता महावीरेण काश्यपेन प्रवेदिता स्वाख्याता सुप्रज्ञप्ता श्रेयो मेऽध्येतुमध्ययनं धर्मप्रज्ञप्तिः ।
(२)
मूल- कयरा ब्लु सा छज्जीवणिया नामायणं समणेणं भगवया
महावीरेणं कासवेणं पवेइया सुयक्खाया सुपन्नत्ता सेयं मे अहि
ज्जि अज्झयणं धम्मपन्नत्ती। संस्कृत- कतरा खलु सा षड्जीवनिका नामाध्ययनं श्रमणेन भगवता
महावीरेण काश्यपेन प्रवेदिता स्वाख्याता सुप्रज्ञप्ता श्रेयोमेऽध्येतुमध्ययनं धर्मप्रज्ञप्तिः ।
मूल- इमा बलु सा छज्जीवणिया नामज्या समणेणं भगवया
महावोरेणं कासवेणं पवेइया सुयक्खाया सुपत्नत्ता सेयं मे
२०