________________
१८
मूल— दुक्कराइ केइत्थ
संस्कृत- दुष्कराणि
केचिदत्र
मूल
संस्कृत — क्षपयित्वा
(१४) करेत्ताणं, दुस्सहाइ सहेत्त य । देवलोएस, केई सिज्झन्ति नीरया ॥
दशवैकालिक सूत्र
कृत्वा दुःसहानि सहित्वा च ।
देवलोकेषु केचित् सिध्यन्ति नीरजसः ॥
"
(१५)
खवित्ता पुग्वकम्माई, संजमेण तवेण य । सिद्धिमग्गमणुप्पत्ता, ताइणो
पूर्वकर्माणि संयमेन सिद्धिमार्गमनुप्राप्तास्त्रायिणः
[ ]
परिनिथ्बुडा ॥ त्ति बेमि
-
तपसा च ।
परिनिर्वृताः ॥
- इति ब्रवीमि