________________
नाविकार, सूत्र
मूल- धूव-गेत्ति वमणे य, वत्थीकम्म विरेयणे ।
अंजणे दंतवणे य, गायम्भंग विभूसणे ॥ संस्कृत-- धूमनेत्र वमनं च वस्तिकर्म विरेचनम् । अञ्जनं दन्तवणं च गात्राभ्यंगविभूषणः ॥
(१०) मूल - सव्वमेयमणाइण्णं णिग्गंथाण महेसिणं ।
संजमम्मि य जुत्ताणं लहुभूयविहारिणं ।। संस्कृत- सर्वमेतदनाचीणं निर्ग्रन्थानां महर्षीणाम् ।
संयमे च युक्तानां लघुभूतविहारिणाम् ।।
मूल -- पंचासवपरिन्नाया, तिगुत्ता छसु संजया ।
पंच णिग्गहणा धीरा, निग्गंथा उज्जुदंसिणो । संस्कृत -- पञ्चास्रवपरिज्ञातास्त्रिगुप्ताः षट्सु संयताः ।
पञ्चनिग्रहणा धीराः निन्या ऋजुदर्शिनः ।।
मूल- आयावयंति गिम्हेसु, हेमतेसू अवाउडा ।
वासासु पडिसंलीणा, संजया सुसमाहिया ॥ संस्कृत- आतापयन्ति ग्रीष्मेषु हेमन्तेष्वप्रावृताः ।
वर्षासु प्रतिसंलीनाः संयता सुसमाहिताः ।।
मूल-- परीसहरिऊदंता, धुयमोहा जिइंदिया ।
सम्वदुक्खप्पहीणट्ठा, पक्कमति महेसिणो । संस्कृत- परीषहरिपुदान्ता घुतमोहा जितेन्द्रियाः ।
सर्वदुःखप्रहाणार्थ प्रक्रामन्ति महर्षयः ।।