________________
तइयं खुड्डयायारकहा अज्झयणं
(१) मूल- संजमे सुटिअप्पाणं, विप्पमुक्काण ताइणं ।
तेसिमेयमणाइण्णं, णिग्गंथाण महेसिणं ।। संस्कत--- संयमे सुस्थितात्मानां विप्रमुाक्तनां त्रायिणाम् ।
तेषामेतदनाचीर्ण निम्रन्थानां महर्षिणाम् ।।
मूल- उद्देसियं कीयगडं, नियागमभिहडाणि य ।
राइभत्ते सिणाणे य, गंधमल्ले य बीयणे ।। सन्निही गिहिमत्त य, रायपिंडे किमिच्छए ।
संबाहणा दंतपहोयणा य, संपुच्छणा देहपलोयणाय ।। संस्कृत- औद्देशिकं क्रीतकृतं नित्याग्रमभिहतानि च ।
रात्रिभक्त स्नानं च, गन्धमाल्ये च बोजनम् ।। सन्निधिह्यमत्र च, राजपिण्डः किमिच्छकः । सम्बाधनं दन्तप्रधावनं च, संप्रच्छनं देहप्रलोकनं च ।।