________________
१०
(१०)
मूल- तीसे सो वयणं सोच्चा, संजयाए
अंकुसेण जहा नागो,
धम्मे
संस्कृत — तस्याः स वचनं श्रुत्वा, संयतायाः अङ्क ुशेन यथा नागो, धर्मे
(११)
मूल
एवं करेन्ति विणियति
संबुद्धा, पंडिया
भोगेसु. जहा से
संस्कृत एवं कुर्वन्ति सम्बुद्धाः पण्डिताः विनिवर्तन्ते
भोगेभ्यो यथा स
[]
दशवैकालिकसूत्र
सुभासियं ।
संपडिवाइओ ।।
सुभाषितम् । सम्प्रतिपादितः ||
पaियक्खणा ।
पुरिसोत्तमो । —त्ति बेमि
प्रविचक्षणाः ।
पुरुषोत्तमः ।। - इति ब्रवीमि