________________
८
(५)
आयावयाही चय सोउमल्लं, कामे कमाही कमियं खु दुक्खं । छिन्दाहि दोसं विणिएज्ज रागं, एवं सुही होर्हिसि संपराए । संस्कृत — आतापय त्यज सौकुमार्यं, कामान् काम क्रान्तं खलु दुःखम् । छिन्धि दोषं व्यपनय रागं, एवं सुखी भविष्यति सम्पराये ॥
मूल --
मूल
संस्कृत - प्रस्कन्दन्ति ज्वलितं ज्योतिषं घूमकेतु नेच्छन्ति वान्तकं भोक्तुं कुले जाता
1
मूल
(६)
जोई, धूमके
पक्खन्दे जलिय नेच्छति वन्तयं भोत, कुले जाया
मूल -
संस्कृत धिगस्तु
मूल
(७) घिरत्थु तेऽजसोकामी, जो तं जीवियकारणा । वन्तं इच्छति आवेउ, सेयं ते मरणं भवे ॥
वान्तमिच्छस्थापातु,
अहं च मा कुले
संस्कृत - अहं च मा कुले
दशवेकालिकसूत्र
दुरासयं ।
अगन्धणे ||
(3)
दुरासदम् ।
अगन्धने ॥
तेऽयशः कामिन्, यस्त्वं जीवितकारणात् । श्रेयस्ते मरणं भवेत् ॥
भोयरायस्स, तं चsसि अन्धगवण्हणो ।
गन्धणा होमो,
संजमं
निहुओ चर ॥
भोजराजस्य
त्वं
गन्धनो भूव संयमं
चास्यन्धकवृष्णेः । निभृतश्चर ॥
(e)
जइ तं काहिसि भावं वायाविद्धोव्व हडो, संस्कृत - यदि त्वं करिष्यसि भावं या या द्रक्ष्यसि नारीः । वाताविद्ध इव essथरात्मा
भविष्यसि ||
जा जा दच्छसि नारिओ । अट्ठियप्पा
भविस्ससि ।।