________________
२८२
दशवकालिकसूत्र
(४)
मूलतम्हा आयार परक्कमेण
संवरसमाहिबहुलेणं । चरिया गुणा य नियमा य
होति साहूग बव्वा । संस्कृत- तस्मादाचारपराक्रमेण संवरसमाधिबहुलेन ।
चर्या गुणाश्च नियमाश्च भवन्ति साधूनां द्रष्टव्याः ॥
मूल
अणिएयवासो समुयाणचरिया
अन्नायछ पारिक्कया य । अप्पोवही कलह विवज्जणा य
विहारचरिया इसिणं पसत्था । अनिकेतवासः समुदानचर्या
अज्ञातोञ्छं प्रतिरिक्तता च । अल्पोपधिः कलहविवर्जना च
विहारचर्या ऋषीणां प्रशस्ता ।
संस्कृत--
इण्ण ओमाण विवज्जणा य
ओसन्न विगहडमलपाणे । संसट्ठकप्पेण चरेज्ज भिक्खू
तज्जायसंसट्ठ जई जएज्जा ॥ संस्कृत- आकीर्णावमानविवर्जना चोत्सन्नदृष्टाहतभक्तपानम् ।
संसष्ट कल्पेन चरेद् भिक्षुस्तज्जातसंसष्टे यतिर्यतेत ।।