________________
विइया विवित्तरिया चूलिया
(१) मूल- चूलियं तु पवक्खामि सुयं केवलिभासियं ।
जं सुणितु सपुत्राणं घम्मे उप्पज्जए मई॥ संस्कृत- चूलिकां तु प्रवक्ष्यामि श्रुतां केवलिभाषिताम् । यां श्रुत्वा सपुण्यानां धर्मे उत्पद्यते मतिः ॥
(२) मूल
अणुसोय : पठिए बहुजणम्मि पडिसोयलद्ध
लक्खेणं । पडिसोयमेव
अप्पा दायव्वो होउ कामेणं ॥ संस्कृत- अनुश्रोत. प्रस्थिते बहु जने प्रतिस्रोतो लब्धलक्ष्येण ।
प्रतिस्रोत एवात्मा दातव्यो भवितुकामेन ॥
अणुसोय सुहो लोगो
पडिसोओ आसवो सुविहियाणं । अणुसोओ
संसारो पडिसोओ तस्स उत्तारो॥ संस्कृत- अनुस्रोतः सुखो लोकः प्रतिस्रोतः आस्रवः सुविहितानाम् ।
अनुस्रोतः संसारः प्रतिस्रोतस्तस्योत्तारः ॥
२८०