SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २७४ दशवकालिकसूत्र संस्कृत अमरोपमं ज्ञात्वा सौख्यमुत्तमं रतानां पर्याये तथाऽरतानाम् । निरयोपमं ज्ञात्वा दुःखमुत्तमं रमेत तस्मात्पर्याये पण्डितः ।। धम्माउ भट्ठे सिरिमोववेयं जन्नग्गि विज्झामिवप्पतेयं । होलंति गं दुग्विहियं कुसोलं बादुद्धिवं घोरविसं व नागं ॥ धर्माद् भ्रष्टं श्रियो व्यपेतं यज्ञाग्नि विध्यातमिवाल्पतेजसम् । हीलयन्ति एनं दुर्विहितं कुशीलाः उद्धृतदंष्ट्र घोर विमिव नागम् ॥ संस्कृत (१३) इहेव धम्मो अयसो अफित्ती दुन्नामधेनं च पिहुज्जगम्मि । चुयस्स धम्माउ अहम्मसेविणो संमिन्नवित्तस्स य हेट्टओ गई। इहैवाधर्मोऽयशोऽकीर्ति दुर्नामधेयं च पृथगजने । च्युतस्य धर्मादधर्मसेविनः मंभिन्नवृत्तस्य चाधस्ताद् गतिः।। संस्कृत मूल म जित्त भोगाई पसन्स चेयसा तहाविहं कट्ट असंजमं बहु । गई च गच्छे अणभिज्मियं बुहं बोही य से नो सुलहा पुणो पुणो ।
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy