________________
२७४
दशवकालिकसूत्र
संस्कृत
अमरोपमं ज्ञात्वा सौख्यमुत्तमं
रतानां पर्याये तथाऽरतानाम् । निरयोपमं ज्ञात्वा दुःखमुत्तमं
रमेत तस्मात्पर्याये पण्डितः ।।
धम्माउ भट्ठे सिरिमोववेयं
जन्नग्गि विज्झामिवप्पतेयं । होलंति गं दुग्विहियं कुसोलं
बादुद्धिवं घोरविसं व नागं ॥ धर्माद् भ्रष्टं श्रियो व्यपेतं
यज्ञाग्नि विध्यातमिवाल्पतेजसम् । हीलयन्ति एनं दुर्विहितं कुशीलाः
उद्धृतदंष्ट्र घोर विमिव नागम् ॥
संस्कृत
(१३) इहेव धम्मो अयसो अफित्ती
दुन्नामधेनं च पिहुज्जगम्मि । चुयस्स धम्माउ अहम्मसेविणो
संमिन्नवित्तस्स य हेट्टओ गई। इहैवाधर्मोऽयशोऽकीर्ति
दुर्नामधेयं च पृथगजने । च्युतस्य धर्मादधर्मसेविनः
मंभिन्नवृत्तस्य चाधस्ताद् गतिः।।
संस्कृत
मूल
म जित्त भोगाई पसन्स चेयसा
तहाविहं कट्ट असंजमं बहु । गई च गच्छे अणभिज्मियं बुहं
बोही य से नो सुलहा पुणो पुणो ।