________________
२७२
भूल
संस्कृत — यदा च कुकुटुम्बस्य
मूल -
मूल --
संस्कृत
संस्कृत - पुत्र दारपरिकीर्णो
मूल -
जया य कुकुडंवस्स कुततीहि विहम्मद | हत्थी व बंधणे बद्धो स पच्छा परितप्पड़ ॥
मूल
(७)
कुप्तभिर्विहन्यते ।
हस्तीव बन्धने बद्धः स पश्चात् परितप्यते ॥
(-)
मोहसंताणसंत ।
पुतदारपरिकिणो पंकोसन्नो जहा नागो स पच्छा परितप्पह ॥ मोहसन्तानसन्ततः ।
पङ्कावसन्नो यथा नागः स पश्चात् परितप्यते ॥
(ह)
अज्ज आहं गणी हूं तो भावियप्पा जइ हं रमंतो परियाए सामण्णे
अद्य तावदहं गणी अभविष्यं भावितात्मा पर्याये श्रामण्ये
यद्यहमरंस्ये
संस्कृत — देवलोकसमानस्तु रतानामरतानां
(१०)
देवलोगसमाणो उ परियाओ
रयाणं
अरयाण तु
दशर्वकालिकसूत्र
अमरोवमं
च
बहुस्सुओ । जिणदेसिए ||
बहुश्रुतः ।
जिनदेशिते ॥
महेसिणं । महानिरयसारिलो ॥
(११)
रयाण
जाणिय सोक्खमुत्तमं परियाए तहारयाणं । निरवोपमं जाणिय बुक्खमुत्तमं रमेज्ज तम्हा परियाय पंडिए ।
पर्यायो महर्षिणाम् । महानरकसदृशः ॥