________________
२६८
दशकालिकसूत्र (१२) बन्धो गृहवासः, मोक्षः पर्यायः । (१३) सावद्यो गृहवासः अनवद्यः पर्यायः । (१४) बहुसाधारणा गृहिणां कामभोगाः । (१५) प्रत्येकं पुण्यपापम् । (१६) अनित्यं खलु भो, मनुजानां जीवितम् । कुशाग्र जलबिन्दु
चञ्चलम् । (१७) बहु च खलु भो पापकर्म प्रकृतम् । (१८) पापानां खलु भो, कृतानां कर्मणां पूर्व दुश्चीर्णानां दुष्प्रति
क्रान्तानां वेदयित्वा मोक्षः, नास्त्यवेदयित्वा, तपसा वा शोषयित्वा । अष्टादशपदं भवति । भवति चात्र श्लोक- ।
मूल- जया य चयई धम्म अणज्जो भोगकारणा ।
से तत्थ मुछिए बाले आयइं नावबुज्नइ ॥ संस्कृत-- यदा च त्यजति धर्म अनार्यो भोगकारणात् ।
स तव मूच्छितो बाल आयति नावबुध्यते ।
(२) मूल- जया ओहाविओ होइ इंदो वा पडिओ छमं ।
सव्वषम्म - परिभट्ठो स पच्छा परितप्पइ ।। संस्कृत- यदाऽवधावितो भवति इन्द्रो वा पतितः क्षमाम् ।
सर्वधर्म . परिभ्रष्टः स पश्चात्परितप्यते ॥