________________
मूल
संस्कृत - कथं
पदे
मूल
मूल
संस्कृत
संस्कृत -- वस्त्र
मूल
संस्कृत
कहं न कुज्जा
पए पए
-
बीयं सामण्णपुव्वयं अज्कयणं
(१)
सामण्णं, जो कामे न निवारए । विसीयतो, संकष्पस्स
वसंगओ ॥
नु पदे
कुर्याच्छ्रामण्यं यः कामान्न विषीदन् सङ्कल्पस्य
(२)
वत्थगंधमलंकारं,
अच्छन्दा जे न भुजन्ति, न से
गन्धमलङ्कारं, स्त्रियः अच्छन्दा ये न भुञ्जन्ति न ते
इत्थीओ सयणाणि
चाइति
च ।
शयनानि त्यागिन इत्युच्यते ॥
(३)
जे य कन्ते पिए भोए, लद्ध
साहीणे चयइ भोए से, हु चाइ
लब्धान्
यश्च कान्तान् प्रियान् भोगान्, स्वाधीनस्त्यजति भोगान्, स एव
(४)
समया प्रेक्षया परिव्रजतः न सा मम नाप्यहमपि तस्या,
निवारयेत् ।
वशंगतः ॥
,
य ।
वच्चइ ॥
विपिट्ठिकुव्वई ।
त्ति वुच्चइ ॥
समाए हाए परिव्वयंतो, सिया मणो णिस्सरई बहिद्धा ।
न सा महं नो वि अहं पितोसे,
इच्चेव ताओ विणएज्ज रागं ।।
विपृष्ठीकरोति । त्यागीत्युच्यते ॥
स्यान्मनो निःसरित बहिस्तात् । इत्येवं तस्या व्यपनयेद् रागम् ॥