________________
पढमा रइवक्का चूलिया मूल- इह खलु भो, पव्वइयेणं उप्पन्नदुक्खेणं संजमे अरइसमावन्नचित्तेणं
ओहाणुप्पेहिणा अणोहाइएणं चेव हयरस्सि-गयंकुसं-पोय-पागाभूयाई इमाई अट्ठारस ठाणाइ सम्मं संपडिलेहियव्वाई
भवंति। संस्कृत- इह खलु भोः, प्रबजितेन उत्पन्नदुःखेन संयमेऽरतिसमापन्नचित्तन
अवधानोत्प्रेक्षिणा अनवधावितेन चैव हयरश्मि-गजानुष पोतपताकाभूतानि इमान्यष्टादशस्थानानि सम्यक् संप्रतिलेखितव्यानि भवन्ति ।
तं जहा... (१) हं भो दुस्समाए दुप्पजीवी। (२) लहुस्सगा इत्तरिया गिहीणं कामभोगा। (३) भुज्जो य साइबहुला मणुस्सा। (४) इमे य मे दुक्खे न चिरकालोबछाई भविस्सइ (५) ओमजण पुरक्कारे। (६) वंतस्स य पडियाइयणं!