________________
२६२
दशवकालिकसूर (१९) न जाइमत्ते नय स्वमत्त
न लाभमत्त न सुएण मत्ते। मयाणि सव्वाणि विवज्जइत्ता
धम्ममाणरए जे स मि संस्कृत- न जातिमत्तो न च रूपमत्तो न लाभमत्तो न श्रुतेन मत्तः । मदान् सर्वान् विवय॑ धर्मध्यानरतो यः स भिक्षः ।।
(२०) पवेयए अज्जपयं महामुणी
धम्मे ठिो ठावयई परं पि । निक्खम्म बज्जेज्ज कुसीलालगं
न यावि हस्सकुहए जे स भिक्ख ॥ संस्कृत- प्रवेदयेदार्यपदं महामुनिधर्म
स्थितः स्थापयति परमपि । निष्क्रम्य वर्जयेत् कुशीललिगं ___ न चापि हास्य कुहको यः स भिक्ष ः॥
(२१) मूल- तं देहवासं असुइं असासयं
सया चए निच्च हियट्ठियप्पा । छिदित्त जाईमरणस्स बंधणं
उवेइ भिक्ख अपुणागमं गई।
संस्कृत -- तं देहवासमशुचिमशाश्वतं सदा त्येन्नित्यहितः स्थितात्मा। छित्वा जातिमरणस्य बन्धनमुपैति भिक्षरपुनरागमां गतिम् ॥
- इति अबीमि बसम एभिक्खु अजायणं समत्त ।