________________
२५८
मूल
संस्कृत
मूल
संस्कृत
मूल
संस्कृत
(१३)
असह वोसट्ठ चतदेहे अक्कुट्ठे व हए व लूसिए वा । पुढविसमे मुणी हवेज्जा
अनियाणे अकोउहल्ले य जे स भिक्खू ॥
असकृद् व्युत्सृष्ट त्यक्तदेह आकृष्टो वा हतो वा लूषितो वा । पृथ्वीसमो मुनिर्भवेदनिदानो
कीतूहलो यः स भिक्षुः ॥
( १४)
अभिभूय काएण परीसहाई समुद्धरे जाइपहाओ अप्पयं । वित्त जाईमरणं महम्भय तवे रए सामणिए जे स भिक्ख ॥ कायेन परिषहान्
अभिभूय
समुद्ध रेज्जातिपथादात्मकम् । जातिमरणं महाभयं
तपसिरतः श्रामण्ये यः स भिक्षः ।
(१५)
विदित्वा
हत्थसंजए
वायसजए
अज्झप्परए
सुसमाहियप्पा
सुत्तत्थं च वियाणई जे स भिक्ख 11
हस्तसंयतः
वाक्संयतः
पायसंजए
संजईदिए ।
अध्यात्मरतः
पादसंयतः
संयतेन्द्रियः ।
सुसमाहितात्मा
सूत्रार्थं च विजानाति यः स भिक्षुः ॥
Card कालिकसूत्र