________________
२४८
मूल
जाइ मरणाओ मुच्चई
सिद्ध वा भवइ सासए
संस्कृत — जातिमरणान्मुच्यते
दशर्वकालिकसूत्र
(e)
इत्थंथं च चयइ सव्वलो । देवे वा अप्परए महढिए ।
इत्थंस्थं च त्यजति सर्वशः ।
सिद्धो वा भवति शाश्वतो देवो वाल्परजा महर्षिकः ॥
नवम विनय-समाही अझयणे चउत्यो उद्दे सो सम्मतो ।
0
-त्ति बेमि
- इति ब्रवीमि