________________
दशवकालिकसूत्र
मूल- वयं च वित्ति लम्मामो, न य कोई उवहम्मइ ।
अहागडेसु रोयंति, पुप्फेसु भमरा जहा ।। संस्कृत- वयं च वृत्ति लप्स्यामहे न च कोऽप्युपहन्यते ।
यथाकृतेषु रीयन्ते पुष्पेषु भ्रमरा यथा ।।
महुगारसमा बुद्धा, जे भवंति अणिस्सिया ।
नाणापिडरया दंता, तेण बुच्चंति साहुणो ।। -त्तिबेमि संस्कृत- मधुकरसमा बुद्धा ये भवन्त्यनिश्रिताः । नानापिण्डरता दान्तास्तेनोच्यन्ते साधवः ।।
-इति ब्रवीमि ।