________________
२४६
दशवैकालिकसूत्र
(७)
मूल - चउब्विहा खलु आयारसमाही भवइ । तं जहा -नो इहलोगट्ठयाए आयारम हिट्ठेज्जा, नो परलोगट्ट्याए आधारम हिट्ठेज्जा, नो कित्तिवण्ण सहसिलोगट्ट्याए आयार महिट्ठेज्जा, नन्नत्य आरतेहि ऊहिं आयारम हिट्ठेज्जा । चउत्थं पयं भवइ । भवइ य इत्य सिलोगो
परिपुष्णाययमार्याट्ठिए ।
जिणवयणरए अतितिने आयारसमाहिसंबुडे भवइ य दंते भावसंधए ॥ संस्कृत —- चतुर्विधः खलु आचारसमाधिर्भवति । तद्यथा - नो इहलोकार्थमाचारमधितिष्ठेत् नो परलोकार्थमाचारमधितिष्ठेत्. नो कीर्त्तिवर्णशब्दश्लोकार्थमाचारमधितिष्ठेत्, नान्यत्रार्हतेभ्यो हेतुभ्य आचारमधितिष्ठेत् । चतुर्थं पदं भवति । भवति चात्र श्लोकःजिन वचनरतो ऽतिन्तिणः प्रतिपूर्ण आयातमायतार्थिकः । आचारसमाधि संवृतो भवति च दान्तो भावसन्यकः ॥
(5) मूल— अभिगम चउरो समाहिओ सुविसुद्धो सुसमाहियप्पओ । विउलहिय सुहावहं पुणो कुब्बइ सो पयखेममप्पणो ॥
संस्कृत — अभिगम्य चतुरः समाधीन् सुविशुद्धः सुसमाहितात्मकः । विपुलहित सुखावहं पुनः करोति स पदं क्षममात्मनः ॥