________________
૨૪૪
दशवकालिकसूत्र संस्कृत- चतुर्विधा खलु श्रुतसमाधिर्भवति । तद्यथा-श्रुतं मे भविष्यती.
त्यध्येतव्यं भवति । एकाग्रचित्तो भविष्यामीत्यध्येतव्यं भवति । आत्मानं स्थापयिष्यामीत्यध्येतव्यं भवति । स्थितः परं स्थापयिष्यामीत्यध्येतव्यं भवति, चतुर्थं पदं भवति । भवति चात्र श्लोकःज्ञानमेकाग्रचित्तश्च स्थितः स्थापयति परम् । श्रु तानि चाधीत्य रतः श्रुतसमाधौ ॥
मूल- चउन्धिहा खलु तवसमाही भवइ । तं जहा-नो इहलोगट्ठयाए
तवमहिठ्ठज्जा, नो परलोगव्याए तवमहिछेज्जा । नो कित्तिवग्णसद्दसिलोगठ्याए तवमहिछेज्जा, नन्नत्य निज्जरठ्याए तवमहिछेज्जा। चउत्थं पय भवइ । भवइ य इत्थ सिलोगोविविह गुण तवोरए य निच्चं
भवइ निरासए निज्जरदिए। तवसा धुणइ पुराणपावगं
__ जुत्तो सया तवसमाहिए। संस्कृत- चतुर्विधः खलु तपःसमाधिर्भवति । तद्यथा नो इह लो
तपोऽधितिष्ठेत् । नो परलोकार्थ तपोधितिष्ठेत् । नो कीत्तिव.. शब्दश्लोकार्थं तपोधितिष्ठेत्। नान्यत्र निर्जरार्थात तपोऽधितिष्ठेत् चतुर्थ पदं भवति । भवति चात्र श्लोकःविविधिगुणतपोरतश्च नित्यं भवति निराशको निर्जरार्थिक. । तपसा धुनोति पुराणपापकं युक्तः सदा तपःसमाधिना ।।