________________
२४२
दशवकालिक सूत्र संस्कृत- इमानि खलु तानि स्थविरैर्भगवद्भिश्चत्वारि विनयसमाधिस्थानानि
प्रज्ञप्तानि । तद्यथा-विनयसमाधिः, श्रुतसमाधिः, तपःसमाधिः, आचारसमाधिः । विनये श्रुते तपसि आचारे नित्यं पण्डिताः। अभिरामयन्ति आत्मानं ये भवन्ति जितेन्द्रियाः ।।
मूल- चम्विहा खलु विणयसमाही भवइ। तं जहा-अणुसासिज्जतो
सुस्सूसइ, सम्म संपडिवज्जइ, वेयमाराहयइ, न य भवइ अत्तसंपग्गहिए, चउत्थं पयं भवइ । भवइ य इत्थ सिलोगोपेहेइ हियाणुसासणं
सुस्सूसइ तं च पुणा अहिए। न य माणमएण मज्जइ
विणयसमाही आयट्ठिए॥ संस्कृत- चतुर्विधः खलु: विनयसमाधिर्भवति । तद्यथा-अनुशास्यमानाः
शुभ षते, सम्यक् सम्प्रतिपद्यते, वेदमाराधयति, न च भवति सम्प्रगृहीतात्मा चतुर्थं पदं भवति । भवति चात्र श्लोकःस्पृहयति हितानुशासन
शुश्रूषते तच्च पुनरधितिष्ठति । न च मान मदेन माद्यति
विनयसमाधावायतार्थिकः ।।
मूल
चविहा खलु सुयसमाही भवइ । तं जहा-सुयं मे भवित. त्ति अज्झाइयव्य भवइ । एगग्गचित्तो भविस्सामि त्ति अज्झाइयव्य भवइ । अप्पाणं ठावइस्सामि त्ति अज्झाइयव्वं भवइ । ठिओ परं ठावइस्सामि त्ति अज्झाइयव्वं भवह। चउत्थंपय भवइ। भवइ य इत्थ सिलोगोनाणमेगग्गचित्तो य ठिओ ठावयई परं । सुयाणि य अहिज्जित्ता रओ सुयसमाहिए ॥