________________
२३०
मूल
संस्कृत
मूल
संस्कृत
मूल
संस्कृत----
राइणिसु
(३) विणयं पउंजे
डहरा विय जे परियाय जेट्ठा ।
नियत्तणे वट्टई
सच्चवाई
ओवायवं वक्ककरे स पुज्जो ॥
रात्निकेषु
विनयं प्रयुञ्जीत
डहरा अपि ये पर्याय ज्येष्ठाः । सत्यवादी
वर्त
अवपातवान् वाक्यकरः स पूज्यः ।। (४)
अन्नायउ छं चरई विसुद्ध जवणट्ठया समुयाणं च निच्चं । नो परदेवएज्जा लद्ध न विकत्थयई स पुज्जो ॥
अलद्धयं
अज्ञातोञ्छं
नीचत्वे
जो
अलब्ध्वा
य
चरति विशुद्ध
यापनार्थं समुदानं च नित्यम् ।
संथार
•
न परिदेवयेत्
लब्ध्वा न विकत्थते स पूज्यः ॥ (५) सेज्जासण - भत्तपाणे
अपिच्छया अइलाभे वि संते । एवमप्पाणऽमितोसएज्जा
संतोसपाहारए स पुज्जो ॥
शय्यासन
भक्तपाने अल्पेच्छताऽतिलाभेऽपि सति ।
: एवमात्मानमभितोषयेत् सन्तोषप्राधान्यरतः
स
संस्तार
-
पूज्यः ॥
नावजाले सूत्र