________________
नवम विणयसमाही अज्झयणं
(तइयो उद्देसो)
भूल
संस्कृत--
आयरियं अग्गिमिवाहियग्गी
सुस्सूसमाणो पडिजागरेज्जा । आलोइयं इंगियमेव नच्चा
जो छंदमाराहयइ स पुज्जो॥ आचार्यमग्निमिवाहिताग्निः
शुश्रूषमाणः प्रतिजागृयात् । आलोकितं इंगितमेव ज्ञात्वा यश्छन्दमाराधयति स पूज्यः ॥
(२) आयारमट्ठा विणयं पउंजे
सुस्सूसमाणो परिगिजस वक्कं । जहोवइठें अभिकंखमाणो
गुरु तु नासाययई स पुज्जो ॥ आचारार्थ विनयं प्रयुञ्जीत
शुश्रूषमाणः परिगृह्य वाक्यम् । यथोपदिष्टमभिकांक्षन् गुरु तु नाशातयति स पूज्यः ।।
२२८
मूल
संस्कृत