________________
मूल
मूल
संस्कृत — धर्मो
पढमं दुमपुफिया अज्झयणं
(१)
धम्मो
तवो ।
मंगलमुक्किट्ठे अहिंसा संजमो देवा वि तं नमसंति, जस्स घम्मे सया मणो ॥
मूल
मङ्गलमुत्कृष्टं अहिंसा
देवा अपि तं नमस्यन्ति यस्य धर्मे सदा
(२)
जहा दुमस्स पुष्फेसु ममरो न य पुप्फं किलामेइ
सो य
संस्कृत —–—–— यथा द्रमस्य पुष्पेष
न च पुष्पं क्लामर्यात
संयमस्तपः ।
मनः ॥
भ्रमर
स च
आवियइ
पीणेह
रसं ।
अप्पयं ॥
आपिबति रसम् I
प्रीणयत्यात्मकम् ॥
(३)
जे लोए संति साहुणो । दाणमत्त सणे
रया ।।
एमेए समणा मुत्ता विहंगमा इव पुष्फेसु संस्कृत - एवमेते श्रमणा मुक्ता, ये लोके सन्ति साधवः । विहंगमा इव पुष्पेषु, दानभक्तैषणे
रताः ॥