________________
२२६
मल
दशवकालिकसूत्र
(२४) मल- नि सवत्तो पुण जे गुरुणं
सुयत्थधम्मा विणयम्मि कोविया । तरित ते ओहमिणं दुरुत्तरं खवित्त कम्मं गइमुत्तमं गया॥
- ति बंमि संस्कृत- निर्देशवर्तिनः पुनर्ये गुरूणां
श्रुतार्थधर्माणो विनये कोविदाः। ती ते ओघमिमं दुरुत्तरं क्षपयित्वा कर्म गतिमुत्तमां गताः॥
-इति ब्रवीमि नवम विणय-समाही मनायणे बीओ उद्दे सो सम्मत्त ।