________________
दशवकालिकसूत्र
(२०) मूल- आलवंते लवंते वा न निसज्जाये पडिस्सुणे ।
मोत गं आसणं धोरो सुस्सूसाए पडिस्सुणे ॥ संस्कृत- आलपन्तं लपन्तं वा न निषद्यायां प्रतिशृणुयात् । मुक्त्वाऽऽसनं धीरः शुश्रूषया प्रतिशृणुयात् ।।
(२१) मूल- कालं छंबोवयारं च पडिलेहिताण हेहि ।
तेण तेण उवाएण तं तं संपग्विायए॥ संस्कृत- कालं छन्दोपचारं च प्रतिलेख्य हेतुभिः । तेन तेन उपायेन तत्तत्संप्रतिपादयेत् ।।
(२२) मूल- विवत्ती अविणीयस्स संपत्ती विणियस्स य ।
जस्सेयं बुहमओ नायं सिक्खं से अभिगच्छइ ।। संस्कृत- विपत्तिरविनीतस्य सम्पत्तिविनीतस्य च ।
यस्यतद्विधा ज्ञातं शिक्षा सोऽभिगच्छति ॥
मूल
जे यावि चंडे मइ इढिगारवे
पिसुणे नरे साहस होणपेसणे। आबवने विणए अकोविए
असंविभागी न हु तस्स मोक्खो॥ यश्चापि चण्डो मतिऋद्धिगौरवः
पिशुनो नरः साहसो हीनप्रेषणः । अष्टधर्मा विनयेऽकोविदो
संविभागी न खलु तस्य मोक्षः ॥
संस्कृत