________________
२२२
दशवकालिकसूत्र
(१५) मूल- तेवि तं गुरु पूति तस्स सिप्पस्स कारणा ।
सक्कात नमसंति तु निद्देसवत्तिणो।। सस्कृत- तेऽपि तं गुरु पूजयन्ति तस्य शिल्पस्य कारणाय ।
सत्कुर्वन्ति नमस्यन्ति तुष्टा निर्देशवर्तिनः ।।
मूल- किं पुण जे सुयग्गाही अणंतहियकामए ।
आयरिया चं वए भिक्षु तम्हा तं नाइवत्तए । संस्कृत- किं पुनर्यः श्रुतग्राही अनन्तहितकामकः । आचार्या यद् वदेयुः भिक्षुस्तस्मात्तन्नातिवर्तयेत् ।।
(१७-१८) मूल- नीयं सेज गइं ठाणं नीयं च आसणाणि य ।
नीयं च पाए वंवेज्जा नीयं कुज्जा य अंजलि ॥ संघट्टइत्ता कारणं तहा उवहिणामवि ।
खमेह अवराहं मे वएन्ज न पुणो ति य॥ संस्कृत- नीचां शय्यां गतिं स्थानं नीचं चासनानि च ।
नीचं च पादौ वन्देत नीचं कुर्याच्चाञ्जलिम् ॥ संघट्य कायेन तथोपधिनापि । क्षमस्वापराधं मे वदेन्न पुनरिति च ॥
मूल- दुग्गओ वा पओएणं चोइओ बहई रहं ।
एवं दुम्बुद्धि किच्चाणं वृत्तो कुत्तो पकुव्बई ॥ संस्कृत- दुर्गतो वा प्रतोदेन चोदितो वहति रथम् ।
एवं दुर्बुदिः कृत्यानां उक्त उक्तः प्रकरोति ।।