________________
मूल
संस्कृत
मूल
नवम विणयसमाही अज्कयणं
(बीओ उद्दे सो)
मूलाओ
(१-२ ) खंधप्पभवो दुमस्स, खंधाओ पच्छा समुर्वेति साहा 1 साहप्पसाहा विरुहंति पत्ता
तओ से पुष्कं च फलं रसो य ॥ एवं धम्मस्स विणओ मूलं परमो से मोक्खो । जेण किति सुय सिग्धं निस्सेसं चाभिगच्छई ॥
मूलात्स्कन्धप्रभवो
संस्कृत-
शाखाः ।
स्कन्धात्पश्चात्समुपयन्ति शाखाभ्यः प्रशाखा विरोहन्ति पत्राणि ततस्तस्य पुष्पं च फलं च रसश्च ।।
एवं धर्मस्य
येन कीर्ति
द्र मस्य
विनयो मूलं परमस्तस्य मोक्षः । तं श्लाघ्यं निःशेषं चाधिगच्छति ॥ (३)
दुव्वाई नियडी
जे य चंडे मिए थद्ध बुज्झइ से अविणीयप्पा कट्ठे सोयगयं
यश्च चण्डो मृगः स्तब्धो दुर्बादी निकृतिः उते सोऽविनीतात्मा काष्ठं स्रोतोगतं
२१६
सढे |
जहा ॥
शठः ।
यथा ॥