________________
दशकालिकसूत्र
२१४
संत
यथा निशान्ते तपन्नर्चिमाली
प्रभासते केवनं भारतं तु । एवमाचार्यः श्रुतशीलबुद्धया
विराजते सुरमध्य इव चन्द्रः ।। यथा शशी कौमुदीयोगयुक्तो
नक्षत्र-तारागणपरिवृतात्मा । खे शोभते विमलेनमुक्ते
एवं गणी शोभते भिक्षुमध्ये ।।
मूल
संस्कृत--
महागरा आयरिया महेसी ___ समाहिजोगे सुयसीलबुद्धिए । संपाविउकामे अणुतराई
आराहए तोसए धम्मकामी ॥ महाकरान् आचार्यान् महर्षिणः
समाषियोगस्य श्रुतशीलबुद्धया । सम्प्राप्तुकामोऽनुत्तराणि
आराधयेत्तोषयेद्धर्मकामी ।।
(१७) सोच्चाण मेहावी सुभासियाई
सुस्सूसए मायरियमप्पमत्तो । आराहइत्ताण गुणे अणेगे
से पावई सिद्धिमणुत्तरं ॥ -त्ति बेमि श्रुत्वा मेधावी सुभाषितानि
शुभ षयेत् आचार्यान् अप्रमत्तः । आराध्य गुणान् अनेकान्
सः प्राप्नोतिसिद्धिमनुत्तराम् ।। - इति बबीमि नवम विषय-माही अनायणे पामो उद्देतो समत्त ।