________________
२१२
मूल
संस्कृत—
मूल -
संस्कृत
मूल
(१२)
पड जे ।
जस्संतिए धम्मपयाई तस्संतिए वेणइयं सक्कारए सिरसा पंजलीओ कार्याfग्गरा भो मणसा य णिच्चं ॥
यस्यान्तिके धर्मपदानि शिक्षेत
तस्यान्तिके वैनयिकं प्रयुञ्जीत । सत्कुर्वीत शिरसा प्राञ्जलिकः कायेन गिरा भो मनसा च नित्यम् ॥ (१३)
लज्जा दया संजम बंभचरं
सिक्वे
कल्लाणभागिस्स विसोहिठाणं । मे गुरु सययमणुसासयति ते हं गुरु सययं पूययामि ॥
लज्जा दया संयमो ब्रह्मचर्यं
कल्याणभागिनः विशोधिस्थानम् ।
ये माँ गुरवः सततमनुशासन्ति
तानहं गुरून् सततं पूजयामि ॥ (१४-१५)
जहा निसंते तवणच्चिमाली पभासई केवल भारहं तु । एवायरिओ सुयसीलबुद्धि ए
विरायई सुरमज्मे ब इंदो ॥
जहा ससी को मुद्द जोगजुत्तो तारागणपरिबुडप्पा
नक्खत्त
·
खे सोहई विमले अम्ममुक्के एवं गणी सोहइ भिक्खुमज्झे ॥
1
दशर्वकालिकसूत्र