________________
२१०
मूल
संस्कृत-
मूल
संस्कृत ---
मूल
संस्कृत
(e)
सोसेण गिरि पि भिन्दे
सिया हु
सिया हु सोहो कुविओ न भक्ले । सिया न भिदेज्ज व सतिभग्गं
न यावि मोक्लो गुरुहीलगाए ।
स्यान्न
स्यात्खलु शीर्षेण गिरिमपि भिन्द्यात् स्यात्खलु सिंहः कुपितो न भक्षेत् । भिन्द्याद्वा शक्त्यग्र न चापि मोक्षो गुरुहीलनया ॥ (१०)
आयरियपाया पुण अप्पसन्ना अबोहि आसायण नत्थि मोक्खो । अणाबाह सुहाभिकंली गुरुप्प सायाभिमुहो
सम्हा
रमेज्जा ॥
आचार्य पादाः
पुनरप्रसन्नाः
अबोधिमाशातनया नास्ति मोक्षः ।
तस्मादनाबाघसुखाभिकांक्षी गुरुप्रसादाभिमुखो
(११)
जहाहिबग्गी जलणं नमंसे
एवायरियं
रमेत ॥
नाणाहुईमंतपयामिसितं । उचिट्ठएन्ना अनंतनाणोवगओ वि संतो ॥
यथाऽहिताग्निर्ज्वलनं नमस्येद्
नानाहुतिमन्त्रपदाभिषिक्तम् ।
एवमाचार्यमुपतिष्ठेत अनन्तज्ञानोपगतोऽपि
सन् ॥
दशर्वकालिकसूत्र