________________
२०६
मूल -
संस्कृत
मूल
3
संस्कृत
मूल
संस्कृत
(३)
पगईए मंदा वि भवंति एगे डहरा वि य जे सुयबुद्धोववेया । गुणसुट्ठिअप्पा
आयारमंता जे होलिया सिहिरिव भास कुज्ज। ॥
प्रकृत्या मन्दा अपि भवन्त्ये के
डहरा अपि च ये श्रुतबुद्धयुपेताः । अचाखते गुणसुस्थितात्मानो
ये हीलिताः शिखीव भस्म कुर्युः ॥
जे यावि नागं
आसायए
(४)
डहरं ति नच्चा से अहियाय होइ ।
एवायरियं पि हु हीलयंतो नियच्छई जाइपहं खु मंदे ॥ ये चापि नागं डहर इति ज्ञात्वा
आशातयेयुस्तस्या हिताय भवति । एवमाचार्यमपि खलु हीलयन्
निर्गच्छति जातिपथं खलु मन्दः ॥ (५) आसीबिसो यावि परं सुरुट्ठो
कि जीवनासाओ परं नु कुज्जा । आयरियपाया पुण अप्पसना अबोहि आसायण णत्थि मोक्खो ||
आशीविषश्चापि परं
कि जीवनाशात्यरं न
आचार्यपादाः
सुरुष्टः
कुर्यात् ।
पुनरप्रसन्नाः अबधिमाशातनया नास्ति मोक्षः ॥
दशवेकालिक सूत्र