________________
१६६
दशवकालिकसूच
(५३) मूल- विवत्ता य भवे सेज्जा नारीणं न लवे कहं।
गिहिसंथवं न कुज्जा कुज्जा साहूहि संथवं ।। संस्कृत-- विविक्ता च भवेच्छय्या नारीणां न लपेत्कथाम् ।
गृहिसंस्तवं न कुर्यात् कुर्यात् साधुभिः संस्तवम् ॥
(५४) मूल- जहा कुक्कुडपोयस्स निच्चं कुललो भयं ।
एवं ए बंभयारिस्स इत्थीविग्गहमो भयं ॥ संस्कृत- यथा कुक्कुटपोतस्य नित्यं कुललतो भयम् ।
एवं खलु ब्रह्मचारिणः स्त्रीविग्रहतो भयम् ।।
मूल- चित्तमित्ति न निज्झाए नारिं वा सुअलंकियं ।
भक्सर पिव बठूर्ण दिदिठ पडिसमाहरे ॥ संस्कृत- चित्रभित्ति न निध्यायेन्नारों वा स्वलंकृताम
भास्करमिव दृष्ट्वा दृष्टिं प्रतिसमाहरेत् ।।
मूल- हत्थ-पाय-पडिच्छिन्न कण्ण-नास-विगप्पियं ।
अवि वाससई नारिं बंभयारी विवज्जए । संस्कृत- हस्त-पादां प्रतिच्छिन्न, कर्ण-नासाम् विकल्पितं ।
अपि वर्षशतीं नारी ब्रह्मचारी विवर्जयेत्॥