________________
१६४
दशवकालिकसूत्र
(४६) मूल- विठं मियं असंविद्ध परिपुत्र वियं जियं ।
अयंपिरमणुविग्गं भासं निसिर अत्तवं ॥ संस्कृत --. दृष्टां मितामसंदिग्धां प्रतिपूर्णा व्यक्तां जिताम् ।
अजल्पाकीमनुद्विग्नां भाषां निसृजेदात्मवान् ।।
मूल- आयारपन्नत्तिधरं विदिव्यायमहिज्जगं ।
वायविक्खलियं नच्चा न तं उवहसे मुणो॥ संस्कृत- आचारप्रज्ञप्तिधरं
दृष्टिवादाभिज्ञम् । वाग्विस्खलितं ज्ञात्वा न तमुपहसेन्मुनिः ।।
मूल- नक्खत्तं सुमिणं जोगं निमित्त मत भेसजं ।
गिहिणो तं न आइक्खे भूयाहिगरणं पर्य। संस्कृत- नक्षत्र स्वप्नं योगं निमित्तं मंत्र-भेषजम् ।
गृहिणस्तनाचक्षीत भूताधिकरणं पदम् ।।
(५२) मूल- अन्नहूँ पगडं लयणं भएज्ज सयणसाणं ।
उच्चारभूमिसंपन्नं इत्थीपसु विवज्जियं ॥ संस्कृत- अन्यार्थ प्रकृतं लयनं भजेत शयनासनम् ।
उच्चारभूमिसम्पन्न स्त्रीपशुविवर्जितम् ॥