________________
१९२
पशवकालिकसूत्र
(४) मूल- इह लोग-पारत्तहियं जेणं गच्छह सोग्गई।
बहुस्सुयं पनवासेन्जा पुज्जत्वविणिन्छयं ॥ संस्कृत- इहलोक-परत्र - हितं येन गच्छति सुगतिम् ।
बहुश्रुतं पर्युपासीत पृच्छेदर्थविनिश्चयम् ।।
मूल- हत्यं पायं च कायं च पणिहाय जिइंथिए ।
अल्लोणगुत्तो निसिए सगासे गुरुणो मुणी॥ संस्कृत- हस्त पादं च कायं च प्रणिधाय जितेन्द्रियः । आलीनगुप्तो निषीदेत सकाशे गुरोमुनिः ॥
(४६) मूल- न पक्खाओ न पुरओ ने व किच्चाण पिट्ठयो ।
न य उ समासेज्जा चिठेजा गुरुणंतिए । संस्कृत- न पक्षतो न पुरतो नैव कृत्यानां पृष्ठतः । न च उरुं समाश्रित्य तिष्ठेद् गुर्वन्तिके ॥
(४७) मूल- अपुच्छिओ न भासज्जा भासमाणस्त अंतरा ।
पिट्टिमसं न खाएज्जा माया - मोसं विवज्जए । संस्कृत-- अपृष्टो न भाषेत भाषमाणस्यान्तरा ।
पृष्ठमांसं न खादेत् माया-मृषा विवर्जयेत् ॥
मूल- अप्पत्तियं जेण सिवा मासु कुप्पेज्ज वा परो ।
सव्यसो तं न भासेज्जा भासं अहियगामिणि ।। संस्कृत- अप्रीतिर्येन स्याद् आशु कुप्येद्वा परः ।
सर्वशस्तां न भाषेत भाषा महितगामिनीम् ॥