________________
१६०
मूल
संस्कृत
मूल
संस्कृत
--
मूल
मूल
(४०)
कोहो य माणो य अणिग्गहीया
संस्कृत — योगं
माया य लोभो य पवड्ढमाणा ।
कसाया
मूलाइ पुणम्भवस्स ॥ मानश्चानिगृहीतो
लोभश्च
प्रवर्धमानौ ।
कृत्स्नाः कषायाः
सिञ्चन्ति मूलानि पुनर्भवस्य ॥
चत्तारि एए कसिणा
सिचंति
क्रोधश्च
माया च
चत्वार एते
युक्तश्च
(४१) राइणिएसु विणयं पउ जे,
ध्रुवसीलयं सययं न हावएज्जा । कुम्मोव्व अल्लीण-पलीण-गुत्तो,
परक्कमेजा तव संजमम्मि ||
निहं च न बहुमन्नेज्जा संपहासं मिहो कहाहिं न रमे रामाय संस्कृत - निद्रां च न बहु मन्येत संप्रहासं मिथः कथासु न रमेत स्वाध्याये
-
रात्निकेषु विनयं प्रयुञ्जीत
कूर्म
ध्रु वशीलतां सततं न हापयेत् । इवालीन- प्रलीन - गुप्तः पराक्रमेत् तपः
संयमे ॥
(४२)
विवज्जए ।
रओ सया ॥
(४३) जोगं च समणधम्मम्मि जुंजे अणलसो जुत्तो य समणधम्मम्मि
च
श्रमणधर्मे श्रमणधर्मे,
दशबैकालिकसूत्र
विवर्जयेत् ।
सदा ॥
रतः
धुवं ।
अट्ठ लहइ अणुत्तरं ॥ युञ्जीतानलसो ध्र ुवम् । अर्थं लभतेऽनुत्तरम् ।।