________________
दशवकालिकदून
(२५) मूल- लूहवित्ती सुसंतुळे अप्पिच्छे सुहरे सिया।
आसुरत्तं न गच्छेज्जा सोच्चाणं जिणसासणं ॥ संस्कृत- रुक्षवृत्तिः सुसन्तुष्टो ऽल्पेच्छः सुमरः स्यात् ।
आसुरत्वं न गच्छेत् श्रुत्वा जिनशासनम् ॥
मूल- कण्णसोक्वेहि सद्देहि पेम नाभिनिवेसए।
दारुणं कक्कसं फासं कारण अहियासए । संस्कृत- कर्णसौख्येषु शाब्देषु प्रेम नाभिनिवेशयेत् । दारुणं कर्कयां स्पर्श कायेनाध्यासीत ॥
(२७) मूल- गृहं पिवासं दुस्सेज्नं सोउण्हं अरई भयं ।
अहियासे अव्वहिओ देहे दुक्खं महाफलं ॥ संस्कृत- क्षुधां पिपासां दुःशय्यां, शीतोष्णमरति भयम् ।
अध्यासीताव्यथितो देहे दुःखं महाफलम् ॥
(२८)
मूल- अत्यंगम्मि
आहारमाइयं संस्कृत- अस्तंगते
आहारमादिकं
आइच्चे पुरत्याय अणुग्गए।
सव्वं मणसा वि न पत्थए । आदित्ये पुरस्ताच्चानुदगते ।
सर्व मनसापि न प्रार्थयेत् ॥
आदि
(२६)
मूल- अतितिणे अचवले अप्पमासी मियासणे।
हवेज्न उयरे ते थोवं लक्षु न खिसए॥ संस्कृत- ‘अतितिणः' अचपलोड ल्पभाषी मिताशनः ।
भवेदुदरे दान्तः स्तोकं लब्ध्वा न खिसयेत् ॥