________________
१७६
संस्कृत -- पृथिवीं भित्ति शिलां लेष्टुं नैव भिन्द्यान्न संलिखेत् । त्रिविधेन करण-योगेन संयतः सुसमाहितः ॥ शुद्धपृथिव्यां न निषीदेत् ससरक्षे च आसने । निषीदेत याचित्वा यस्यावग्रहम् ॥
प्रमृज्य
मूल -
मूल -
संस्कृत - शीतोदकं
उष्णोदकं
सेवेत शिलावृष्टं हिमानि च । तप्तप्रासुकं प्रतिगृह्णीयात् संयतः ॥ उदकाद्र मात्मनः कायं नैव प्रोञ्छेत् न संलिखेत् । समुत्प्रेक्ष्य तथाभूत ं नैनं संघट्टयेन्मुनिः ॥
(5)
इंगालं अर्गाणि अच्च अलायं वा सजोइयं । न उंजेज्जा न घटेज्जा नो णं निव्वावए मुणो ॥ अलातं वा सज्योतिः । निर्वापयेन्मुनिः ।।
घट्टयेत् नैनं
(e)
पत्तेण साहावियणेण या । बाहिरं वा वि पोग्गलं ॥
दशवैकालिकसूत्र
( ६–७) सीओदगं न सेवेज्जा सिलावुट्ठ हिमाणि य । उसिणोदगं तत्तफासं पडिगाहेज्ज संजए ॥ उदउल्लं अप्पणी कायं समुप्पेह
मूल
न
संस्कृत — अङ्गारमग्निमर्चिः नोत्सिञ्चन्न
मूल
नेव पुंछे न संलिहे । तहाभूयं नो णं संघट्टए मुणी ॥
तालियंटेण
न वीएज्ज अप्पणो कार्य संस्कृत— तालवृन्तेन पत्रण शाखा-विधुवनेन
वा ।
न व्यजेदात्मनः कार्यं बाह्य वापि पुद्गलम् ॥ (१०) तणरुक्खं न छिदेज्जा फलं मूलं व कस्सई । आयगं विविहं बीयं मणसा वि न पत्थए । संस्कृत - तृणवृक्षं न छिन्द्यात् फलं मूलं च कस्यचित् । आमकं विविधं बीजं मनसापि न प्रार्थयेत ॥