________________
मूल.
संस्कृत - आचार - प्रणिधि
तं
मूल
-
अट्ठमं आयारपणिही अज्कयणं
(१)
आयारपहि लद्ध जहा कायव्य भिक्खुणा । तं भे उदाहरिस्सामि आणुपुव्विं सुणेह मे ॥ लब्ध्वा यथा कर्तव्यं भिक्षुणा । शृणुत मे ॥
आनुपूर्व्या
मूल -
भवद्भ्यः उदाहरिष्यामि
संस्कृत - पृथिवीदकाग्निमारुताः
मूल
पुढवि दग अर्गाणि मारु य तसा य पाणा जीव त्ति
(२)
संस्कृत - तेषामक्षणयोगेन
तणरुक्ख
इइ वृत्तं
तृणवृक्षाः
त्रसाश्च प्राणाः जीवा इति इत्युक्तं
(३) तेसि अच्छणजोएण निच्चं होयब्वयं सिया । कायवक्केण एव भवइ संजए ॥
मणसा
सबीयगा ।
महेसिणा ॥
नित्यं भवितव्यं
मनसा काय वाक्येन एवं भवति
(४ - ५ )
सबीजकाः ।
महर्षिणा ॥
१७४
स्यात् । संयतः ॥
मेव भिदे
न संलिहे ।
पुढव मिति सिलं लेलु तिविहेण करण जोएण संजए सुसमाहिए ॥ सुद्धपुढबीए न निसिए ससरक्खम्मि य आसणे । पर्माज्जन्तु निसीएज्जा जाइत्ता जस्स ओग्गहं ॥